B 332-29 Pallīpatanakārikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/29
Title: Pallīpatanakārikā
Dimensions: 16.2 x 12.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5821
Remarks:


Reel No. B 332-29 Inventory No. 42457

Title Pallīpatanakārikā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.0 x 12.0 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5821

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha pallīsaraṭakā(2)rikā ||

pallīprapanaṃ (!) tasya saraṭasya prarohaṇaṃ ||

a(3)thātaḥ saṃpravakṣyāmi phalaṃ palayā prapātane  || 1 ||

(4) yadyad aṃge nṛṇāṃ dṛṣṭvā tattadeva viśeṣataḥ ||

garga(5)varāhamāṃḍavye nāradādyair yathoditaṃ  || 2 ||

tatta(6)tkālaviśeṣeṇa jñātavyaṃ sa vicakṣaṇaiḥ ||

śi(7)ro(!) śikhāyāṃ śrīyam (!) ātanotī (!)

vāmekapole (8) priyanāśa netī (!) || 

dakṣaḥ (!) kapole priyasaṃpadetī (!)

(9) nirvadhanāsye (!) kucaroga baṃ[[dha]]naṃ || 3 || (fol. 1r1–9)

End

pūrve ca gamanaṃ yātrā āgneyāṃ † ragnilabhaca † ||

(3) yāmyāyāṃ (!) maraṇaṃ vidyā (!) naiṛtyāṃ kalaho bhavet || 63 ||

(4) paścime dhanalābhaṃ (!) ca vāyavyāṃ vyādhipīḍanaṃ ||

kau(5)veryaṃ (!) kāryasiddhiṃ (!) ca īśānyāṃ (!) titaṃ (!) bhavet || 64 ||

(6) bramhasthāne bhaved rājyaṃ sthānalābhaṃ lalāṭake ||

pa(7) ścāt † saṃtitā † bhūmau chokajālaṃ (!) tathaiva ca || 65 || (fol. 8r2–7)

Colophon

iti (8) śrīgargasaṃhitāyāṃ pallikārikāyāṃ phalāphala (9) saṃpūrṇaṃ || śubhaṃ bhavatu || || || || (fol. 8r7–9)

Microfilm Details

Reel No. B 0332/29

Date of Filming 31-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-09-2005

Bibliography